B 329-8 Jātakālaṅkāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 329/8
Title: Jātakālaṅkāra
Dimensions: 25.8 x 11 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5899
Remarks:


Reel No. B 329-8 Inventory No. 26963

Title Jātakālaṃkāraśekhara

Remarks a commentary Śekhara on Jātakāraṅkāra

Author Candraśekhara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.5 x 11.0 cm

Folios 18

Lines per Folio 12–14

Foliation figures on the verso, in the lower right-hand margin (foliation 1 and 2); and the rest of foliations appears in the upper right-hand margin

Place of Deposit NAK

Accession No. 5/5899

Manuscript Features

MS contains the text up to ṣaḍbaloddeśa.

Excerpts

Beginning

śrīmanmaṃgalamūrttir jayati

❁ śrīmadgurave dakṣiṇāmūrttaye namaḥ ❁

natvā gurupadadvaṃdvaṃ sarvābhīṣṭaikasādhanaṃ

śekharaṃ tanute divyaśekharaṃ candraśekharaḥ 1

jyotiḥśāstram idaṃ vasiṣṭhakamukhair nītaṃ rahasyātmakaṃ

vedāṃgeṣu varaṃ sadārthanivahaṃ satyaikamānāśrayaṃ |

skandhaiḥ paṃcabhir anvitaṃ tribhir api sajjāta[[kaṃ]] saṃhitā-

siddhāntaḥ svarakeraladvayam idaṃ tārttīyajaṃ tāṃtrikaṃ 2 (fol. 1v1–3)

End

sadākrāṃtibhāgair yutā jñasya siddhāḥ

śanīndvor yuto nākramāmya saumye

vilomaṃ pareṣāṃ gajāṃbhodhi bhaktair

bhavad āyanaṃ vīryyamarkasya dṛghnaṃ 27

vīryaikyayos tu vivaraṃ vāṇaviśleṣabhājitaṃ

svaṃ saumyasthe bale kārya⟨ṃ⟩m ṛṇaṃ yāmya diśi sthite 28

sphuṭe bale tayoḥ syātāṃ yuddhe daivavido viduḥ |

iti caiṣṭikabaloddeśaḥ |

sadṛṣṭipādasahitamugradṛṣṭyaṃgrivarjitaṃ

karmād vikarttanādīnāṃ ṣaḍbalaikyaṃ sphuṭaṃ bhavet 30 (fol. 18v4–7)

«Sub-colophon:»

iti jātakīyāmnāyasiddhaṣaḍbaloddeśaḥ || (fol. 18v7)

Microfilm Details

Reel No. B 329/8

Date of Filming 25-07-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 30-07-2008

Bibliography