B 329-8 Jātakālaṅkāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 329/8
Title: Jātakālaṅkāra
Dimensions: 25.8 x 11 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5899
Remarks:
Reel No. B 329-8 Inventory No. 26963
Title Jātakālaṃkāraśekhara
Remarks a commentary Śekhara on Jātakāraṅkāra
Author Candraśekhara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 25.5 x 11.0 cm
Folios 18
Lines per Folio 12–14
Foliation figures on the verso, in the lower right-hand margin (foliation 1 and 2); and the rest of foliations appears in the upper right-hand margin
Place of Deposit NAK
Accession No. 5/5899
Manuscript Features
MS contains the text up to ṣaḍbaloddeśa.
Excerpts
Beginning
śrīmanmaṃgalamūrttir jayati
❁ śrīmadgurave dakṣiṇāmūrttaye namaḥ ❁
natvā gurupadadvaṃdvaṃ sarvābhīṣṭaikasādhanaṃ
śekharaṃ tanute divyaśekharaṃ candraśekharaḥ 1
jyotiḥśāstram idaṃ vasiṣṭhakamukhair nītaṃ rahasyātmakaṃ
vedāṃgeṣu varaṃ sadārthanivahaṃ satyaikamānāśrayaṃ |
skandhaiḥ paṃcabhir anvitaṃ tribhir api sajjāta[[kaṃ]] saṃhitā-
siddhāntaḥ svarakeraladvayam idaṃ tārttīyajaṃ tāṃtrikaṃ 2 (fol. 1v1–3)
End
sadākrāṃtibhāgair yutā jñasya siddhāḥ
śanīndvor yuto nākramāmya saumye
vilomaṃ pareṣāṃ gajāṃbhodhi bhaktair
bhavad āyanaṃ vīryyamarkasya dṛghnaṃ 27
vīryaikyayos tu vivaraṃ vāṇaviśleṣabhājitaṃ
svaṃ saumyasthe bale kārya⟨ṃ⟩m ṛṇaṃ yāmya diśi sthite 28
sphuṭe bale tayoḥ syātāṃ yuddhe daivavido viduḥ |
iti caiṣṭikabaloddeśaḥ |
sadṛṣṭipādasahitamugradṛṣṭyaṃgrivarjitaṃ
karmād vikarttanādīnāṃ ṣaḍbalaikyaṃ sphuṭaṃ bhavet 30 (fol. 18v4–7)
«Sub-colophon:»
iti jātakīyāmnāyasiddhaṣaḍbaloddeśaḥ || (fol. 18v7)
Microfilm Details
Reel No. B 329/8
Date of Filming 25-07-1972
Exposures 22
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 30-07-2008
Bibliography